Declension table of ?lumbamāna

Deva

NeuterSingularDualPlural
Nominativelumbamānam lumbamāne lumbamānāni
Vocativelumbamāna lumbamāne lumbamānāni
Accusativelumbamānam lumbamāne lumbamānāni
Instrumentallumbamānena lumbamānābhyām lumbamānaiḥ
Dativelumbamānāya lumbamānābhyām lumbamānebhyaḥ
Ablativelumbamānāt lumbamānābhyām lumbamānebhyaḥ
Genitivelumbamānasya lumbamānayoḥ lumbamānānām
Locativelumbamāne lumbamānayoḥ lumbamāneṣu

Compound lumbamāna -

Adverb -lumbamānam -lumbamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria