Declension table of ?lulubhvas

Deva

NeuterSingularDualPlural
Nominativelulubhvat lulubhuṣī lulubhvāṃsi
Vocativelulubhvat lulubhuṣī lulubhvāṃsi
Accusativelulubhvat lulubhuṣī lulubhvāṃsi
Instrumentallulubhuṣā lulubhvadbhyām lulubhvadbhiḥ
Dativelulubhuṣe lulubhvadbhyām lulubhvadbhyaḥ
Ablativelulubhuṣaḥ lulubhvadbhyām lulubhvadbhyaḥ
Genitivelulubhuṣaḥ lulubhuṣoḥ lulubhuṣām
Locativelulubhuṣi lulubhuṣoḥ lulubhvatsu

Compound lulubhvat -

Adverb -lulubhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria