Declension table of ?lulubhvas

Deva

MasculineSingularDualPlural
Nominativelulubhvān lulubhvāṃsau lulubhvāṃsaḥ
Vocativelulubhvan lulubhvāṃsau lulubhvāṃsaḥ
Accusativelulubhvāṃsam lulubhvāṃsau lulubhuṣaḥ
Instrumentallulubhuṣā lulubhvadbhyām lulubhvadbhiḥ
Dativelulubhuṣe lulubhvadbhyām lulubhvadbhyaḥ
Ablativelulubhuṣaḥ lulubhvadbhyām lulubhvadbhyaḥ
Genitivelulubhuṣaḥ lulubhuṣoḥ lulubhuṣām
Locativelulubhuṣi lulubhuṣoḥ lulubhvatsu

Compound lulubhvat -

Adverb -lulubhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria