Declension table of ?luluṭhvas

Deva

MasculineSingularDualPlural
Nominativeluluṭhvān luluṭhvāṃsau luluṭhvāṃsaḥ
Vocativeluluṭhvan luluṭhvāṃsau luluṭhvāṃsaḥ
Accusativeluluṭhvāṃsam luluṭhvāṃsau luluṭhuṣaḥ
Instrumentalluluṭhuṣā luluṭhvadbhyām luluṭhvadbhiḥ
Dativeluluṭhuṣe luluṭhvadbhyām luluṭhvadbhyaḥ
Ablativeluluṭhuṣaḥ luluṭhvadbhyām luluṭhvadbhyaḥ
Genitiveluluṭhuṣaḥ luluṭhuṣoḥ luluṭhuṣām
Locativeluluṭhuṣi luluṭhuṣoḥ luluṭhvatsu

Compound luluṭhvat -

Adverb -luluṭhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria