Declension table of ?luluṭhānā

Deva

FeminineSingularDualPlural
Nominativeluluṭhānā luluṭhāne luluṭhānāḥ
Vocativeluluṭhāne luluṭhāne luluṭhānāḥ
Accusativeluluṭhānām luluṭhāne luluṭhānāḥ
Instrumentalluluṭhānayā luluṭhānābhyām luluṭhānābhiḥ
Dativeluluṭhānāyai luluṭhānābhyām luluṭhānābhyaḥ
Ablativeluluṭhānāyāḥ luluṭhānābhyām luluṭhānābhyaḥ
Genitiveluluṭhānāyāḥ luluṭhānayoḥ luluṭhānānām
Locativeluluṭhānāyām luluṭhānayoḥ luluṭhānāsu

Adverb -luluṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria