Declension table of ?luluṭhāna

Deva

MasculineSingularDualPlural
Nominativeluluṭhānaḥ luluṭhānau luluṭhānāḥ
Vocativeluluṭhāna luluṭhānau luluṭhānāḥ
Accusativeluluṭhānam luluṭhānau luluṭhānān
Instrumentalluluṭhānena luluṭhānābhyām luluṭhānaiḥ luluṭhānebhiḥ
Dativeluluṭhānāya luluṭhānābhyām luluṭhānebhyaḥ
Ablativeluluṭhānāt luluṭhānābhyām luluṭhānebhyaḥ
Genitiveluluṭhānasya luluṭhānayoḥ luluṭhānānām
Locativeluluṭhāne luluṭhānayoḥ luluṭhāneṣu

Compound luluṭhāna -

Adverb -luluṭhānam -luluṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria