Declension table of ?luluṣuṣī

Deva

FeminineSingularDualPlural
Nominativeluluṣuṣī luluṣuṣyau luluṣuṣyaḥ
Vocativeluluṣuṣi luluṣuṣyau luluṣuṣyaḥ
Accusativeluluṣuṣīm luluṣuṣyau luluṣuṣīḥ
Instrumentalluluṣuṣyā luluṣuṣībhyām luluṣuṣībhiḥ
Dativeluluṣuṣyai luluṣuṣībhyām luluṣuṣībhyaḥ
Ablativeluluṣuṣyāḥ luluṣuṣībhyām luluṣuṣībhyaḥ
Genitiveluluṣuṣyāḥ luluṣuṣyoḥ luluṣuṣīṇām
Locativeluluṣuṣyām luluṣuṣyoḥ luluṣuṣīṣu

Compound luluṣuṣi - luluṣuṣī -

Adverb -luluṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria