Declension table of ?luluṇṭhvas

Deva

MasculineSingularDualPlural
Nominativeluluṇṭhvān luluṇṭhvāṃsau luluṇṭhvāṃsaḥ
Vocativeluluṇṭhvan luluṇṭhvāṃsau luluṇṭhvāṃsaḥ
Accusativeluluṇṭhvāṃsam luluṇṭhvāṃsau luluṇṭhuṣaḥ
Instrumentalluluṇṭhuṣā luluṇṭhvadbhyām luluṇṭhvadbhiḥ
Dativeluluṇṭhuṣe luluṇṭhvadbhyām luluṇṭhvadbhyaḥ
Ablativeluluṇṭhuṣaḥ luluṇṭhvadbhyām luluṇṭhvadbhyaḥ
Genitiveluluṇṭhuṣaḥ luluṇṭhuṣoḥ luluṇṭhuṣām
Locativeluluṇṭhuṣi luluṇṭhuṣoḥ luluṇṭhvatsu

Compound luluṇṭhvat -

Adverb -luluṇṭhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria