Declension table of ?lulitavat

Deva

NeuterSingularDualPlural
Nominativelulitavat lulitavantī lulitavatī lulitavanti
Vocativelulitavat lulitavantī lulitavatī lulitavanti
Accusativelulitavat lulitavantī lulitavatī lulitavanti
Instrumentallulitavatā lulitavadbhyām lulitavadbhiḥ
Dativelulitavate lulitavadbhyām lulitavadbhyaḥ
Ablativelulitavataḥ lulitavadbhyām lulitavadbhyaḥ
Genitivelulitavataḥ lulitavatoḥ lulitavatām
Locativelulitavati lulitavatoḥ lulitavatsu

Adverb -lulitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria