सुबन्तावली ?लुलितमण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमालुलितमण्डनम् लुलितमण्डने लुलितमण्डनानि
सम्बोधनम्लुलितमण्डन लुलितमण्डने लुलितमण्डनानि
द्वितीयालुलितमण्डनम् लुलितमण्डने लुलितमण्डनानि
तृतीयालुलितमण्डनेन लुलितमण्डनाभ्याम् लुलितमण्डनैः
चतुर्थीलुलितमण्डनाय लुलितमण्डनाभ्याम् लुलितमण्डनेभ्यः
पञ्चमीलुलितमण्डनात् लुलितमण्डनाभ्याम् लुलितमण्डनेभ्यः
षष्ठीलुलितमण्डनस्य लुलितमण्डनयोः लुलितमण्डनानाम्
सप्तमीलुलितमण्डने लुलितमण्डनयोः लुलितमण्डनेषु

समास लुलितमण्डन

अव्यय ॰लुलितमण्डनम् ॰लुलितमण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria