Declension table of ?luhyamāna

Deva

NeuterSingularDualPlural
Nominativeluhyamānam luhyamāne luhyamānāni
Vocativeluhyamāna luhyamāne luhyamānāni
Accusativeluhyamānam luhyamāne luhyamānāni
Instrumentalluhyamānena luhyamānābhyām luhyamānaiḥ
Dativeluhyamānāya luhyamānābhyām luhyamānebhyaḥ
Ablativeluhyamānāt luhyamānābhyām luhyamānebhyaḥ
Genitiveluhyamānasya luhyamānayoḥ luhyamānānām
Locativeluhyamāne luhyamānayoḥ luhyamāneṣu

Compound luhyamāna -

Adverb -luhyamānam -luhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria