Declension table of ?luhyamāna

Deva

MasculineSingularDualPlural
Nominativeluhyamānaḥ luhyamānau luhyamānāḥ
Vocativeluhyamāna luhyamānau luhyamānāḥ
Accusativeluhyamānam luhyamānau luhyamānān
Instrumentalluhyamānena luhyamānābhyām luhyamānaiḥ luhyamānebhiḥ
Dativeluhyamānāya luhyamānābhyām luhyamānebhyaḥ
Ablativeluhyamānāt luhyamānābhyām luhyamānebhyaḥ
Genitiveluhyamānasya luhyamānayoḥ luhyamānānām
Locativeluhyamāne luhyamānayoḥ luhyamāneṣu

Compound luhyamāna -

Adverb -luhyamānam -luhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria