Declension table of ?lucyamāna

Deva

NeuterSingularDualPlural
Nominativelucyamānam lucyamāne lucyamānāni
Vocativelucyamāna lucyamāne lucyamānāni
Accusativelucyamānam lucyamāne lucyamānāni
Instrumentallucyamānena lucyamānābhyām lucyamānaiḥ
Dativelucyamānāya lucyamānābhyām lucyamānebhyaḥ
Ablativelucyamānāt lucyamānābhyām lucyamānebhyaḥ
Genitivelucyamānasya lucyamānayoḥ lucyamānānām
Locativelucyamāne lucyamānayoḥ lucyamāneṣu

Compound lucyamāna -

Adverb -lucyamānam -lucyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria