Declension table of ?lubhyantī

Deva

FeminineSingularDualPlural
Nominativelubhyantī lubhyantyau lubhyantyaḥ
Vocativelubhyanti lubhyantyau lubhyantyaḥ
Accusativelubhyantīm lubhyantyau lubhyantīḥ
Instrumentallubhyantyā lubhyantībhyām lubhyantībhiḥ
Dativelubhyantyai lubhyantībhyām lubhyantībhyaḥ
Ablativelubhyantyāḥ lubhyantībhyām lubhyantībhyaḥ
Genitivelubhyantyāḥ lubhyantyoḥ lubhyantīnām
Locativelubhyantyām lubhyantyoḥ lubhyantīṣu

Compound lubhyanti - lubhyantī -

Adverb -lubhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria