Declension table of ?lubhitavatī

Deva

FeminineSingularDualPlural
Nominativelubhitavatī lubhitavatyau lubhitavatyaḥ
Vocativelubhitavati lubhitavatyau lubhitavatyaḥ
Accusativelubhitavatīm lubhitavatyau lubhitavatīḥ
Instrumentallubhitavatyā lubhitavatībhyām lubhitavatībhiḥ
Dativelubhitavatyai lubhitavatībhyām lubhitavatībhyaḥ
Ablativelubhitavatyāḥ lubhitavatībhyām lubhitavatībhyaḥ
Genitivelubhitavatyāḥ lubhitavatyoḥ lubhitavatīnām
Locativelubhitavatyām lubhitavatyoḥ lubhitavatīṣu

Compound lubhitavati - lubhitavatī -

Adverb -lubhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria