Declension table of ?lubhitavat

Deva

MasculineSingularDualPlural
Nominativelubhitavān lubhitavantau lubhitavantaḥ
Vocativelubhitavan lubhitavantau lubhitavantaḥ
Accusativelubhitavantam lubhitavantau lubhitavataḥ
Instrumentallubhitavatā lubhitavadbhyām lubhitavadbhiḥ
Dativelubhitavate lubhitavadbhyām lubhitavadbhyaḥ
Ablativelubhitavataḥ lubhitavadbhyām lubhitavadbhyaḥ
Genitivelubhitavataḥ lubhitavatoḥ lubhitavatām
Locativelubhitavati lubhitavatoḥ lubhitavatsu

Compound lubhitavat -

Adverb -lubhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria