Declension table of ?lubdhavatī

Deva

FeminineSingularDualPlural
Nominativelubdhavatī lubdhavatyau lubdhavatyaḥ
Vocativelubdhavati lubdhavatyau lubdhavatyaḥ
Accusativelubdhavatīm lubdhavatyau lubdhavatīḥ
Instrumentallubdhavatyā lubdhavatībhyām lubdhavatībhiḥ
Dativelubdhavatyai lubdhavatībhyām lubdhavatībhyaḥ
Ablativelubdhavatyāḥ lubdhavatībhyām lubdhavatībhyaḥ
Genitivelubdhavatyāḥ lubdhavatyoḥ lubdhavatīnām
Locativelubdhavatyām lubdhavatyoḥ lubdhavatīṣu

Compound lubdhavati - lubdhavatī -

Adverb -lubdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria