Declension table of ?lubdhavat

Deva

MasculineSingularDualPlural
Nominativelubdhavān lubdhavantau lubdhavantaḥ
Vocativelubdhavan lubdhavantau lubdhavantaḥ
Accusativelubdhavantam lubdhavantau lubdhavataḥ
Instrumentallubdhavatā lubdhavadbhyām lubdhavadbhiḥ
Dativelubdhavate lubdhavadbhyām lubdhavadbhyaḥ
Ablativelubdhavataḥ lubdhavadbhyām lubdhavadbhyaḥ
Genitivelubdhavataḥ lubdhavatoḥ lubdhavatām
Locativelubdhavati lubdhavatoḥ lubdhavatsu

Compound lubdhavat -

Adverb -lubdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria