Declension table of lubdhatva

Deva

NeuterSingularDualPlural
Nominativelubdhatvam lubdhatve lubdhatvāni
Vocativelubdhatva lubdhatve lubdhatvāni
Accusativelubdhatvam lubdhatve lubdhatvāni
Instrumentallubdhatvena lubdhatvābhyām lubdhatvaiḥ
Dativelubdhatvāya lubdhatvābhyām lubdhatvebhyaḥ
Ablativelubdhatvāt lubdhatvābhyām lubdhatvebhyaḥ
Genitivelubdhatvasya lubdhatvayoḥ lubdhatvānām
Locativelubdhatve lubdhatvayoḥ lubdhatveṣu

Compound lubdhatva -

Adverb -lubdhatvam -lubdhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria