Declension table of ?luṭitavya

Deva

MasculineSingularDualPlural
Nominativeluṭitavyaḥ luṭitavyau luṭitavyāḥ
Vocativeluṭitavya luṭitavyau luṭitavyāḥ
Accusativeluṭitavyam luṭitavyau luṭitavyān
Instrumentalluṭitavyena luṭitavyābhyām luṭitavyaiḥ luṭitavyebhiḥ
Dativeluṭitavyāya luṭitavyābhyām luṭitavyebhyaḥ
Ablativeluṭitavyāt luṭitavyābhyām luṭitavyebhyaḥ
Genitiveluṭitavyasya luṭitavyayoḥ luṭitavyānām
Locativeluṭitavye luṭitavyayoḥ luṭitavyeṣu

Compound luṭitavya -

Adverb -luṭitavyam -luṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria