Declension table of ?luṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativeluṭiṣyantī luṭiṣyantyau luṭiṣyantyaḥ
Vocativeluṭiṣyanti luṭiṣyantyau luṭiṣyantyaḥ
Accusativeluṭiṣyantīm luṭiṣyantyau luṭiṣyantīḥ
Instrumentalluṭiṣyantyā luṭiṣyantībhyām luṭiṣyantībhiḥ
Dativeluṭiṣyantyai luṭiṣyantībhyām luṭiṣyantībhyaḥ
Ablativeluṭiṣyantyāḥ luṭiṣyantībhyām luṭiṣyantībhyaḥ
Genitiveluṭiṣyantyāḥ luṭiṣyantyoḥ luṭiṣyantīnām
Locativeluṭiṣyantyām luṭiṣyantyoḥ luṭiṣyantīṣu

Compound luṭiṣyanti - luṭiṣyantī -

Adverb -luṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria