Declension table of ?luṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeluṭiṣyamāṇā luṭiṣyamāṇe luṭiṣyamāṇāḥ
Vocativeluṭiṣyamāṇe luṭiṣyamāṇe luṭiṣyamāṇāḥ
Accusativeluṭiṣyamāṇām luṭiṣyamāṇe luṭiṣyamāṇāḥ
Instrumentalluṭiṣyamāṇayā luṭiṣyamāṇābhyām luṭiṣyamāṇābhiḥ
Dativeluṭiṣyamāṇāyai luṭiṣyamāṇābhyām luṭiṣyamāṇābhyaḥ
Ablativeluṭiṣyamāṇāyāḥ luṭiṣyamāṇābhyām luṭiṣyamāṇābhyaḥ
Genitiveluṭiṣyamāṇāyāḥ luṭiṣyamāṇayoḥ luṭiṣyamāṇānām
Locativeluṭiṣyamāṇāyām luṭiṣyamāṇayoḥ luṭiṣyamāṇāsu

Adverb -luṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria