Declension table of ?luṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeluṭiṣyamāṇam luṭiṣyamāṇe luṭiṣyamāṇāni
Vocativeluṭiṣyamāṇa luṭiṣyamāṇe luṭiṣyamāṇāni
Accusativeluṭiṣyamāṇam luṭiṣyamāṇe luṭiṣyamāṇāni
Instrumentalluṭiṣyamāṇena luṭiṣyamāṇābhyām luṭiṣyamāṇaiḥ
Dativeluṭiṣyamāṇāya luṭiṣyamāṇābhyām luṭiṣyamāṇebhyaḥ
Ablativeluṭiṣyamāṇāt luṭiṣyamāṇābhyām luṭiṣyamāṇebhyaḥ
Genitiveluṭiṣyamāṇasya luṭiṣyamāṇayoḥ luṭiṣyamāṇānām
Locativeluṭiṣyamāṇe luṭiṣyamāṇayoḥ luṭiṣyamāṇeṣu

Compound luṭiṣyamāṇa -

Adverb -luṭiṣyamāṇam -luṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria