Declension table of ?luṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeluṭhyamānaḥ luṭhyamānau luṭhyamānāḥ
Vocativeluṭhyamāna luṭhyamānau luṭhyamānāḥ
Accusativeluṭhyamānam luṭhyamānau luṭhyamānān
Instrumentalluṭhyamānena luṭhyamānābhyām luṭhyamānaiḥ luṭhyamānebhiḥ
Dativeluṭhyamānāya luṭhyamānābhyām luṭhyamānebhyaḥ
Ablativeluṭhyamānāt luṭhyamānābhyām luṭhyamānebhyaḥ
Genitiveluṭhyamānasya luṭhyamānayoḥ luṭhyamānānām
Locativeluṭhyamāne luṭhyamānayoḥ luṭhyamāneṣu

Compound luṭhyamāna -

Adverb -luṭhyamānam -luṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria