Declension table of ?luṭhitavatī

Deva

FeminineSingularDualPlural
Nominativeluṭhitavatī luṭhitavatyau luṭhitavatyaḥ
Vocativeluṭhitavati luṭhitavatyau luṭhitavatyaḥ
Accusativeluṭhitavatīm luṭhitavatyau luṭhitavatīḥ
Instrumentalluṭhitavatyā luṭhitavatībhyām luṭhitavatībhiḥ
Dativeluṭhitavatyai luṭhitavatībhyām luṭhitavatībhyaḥ
Ablativeluṭhitavatyāḥ luṭhitavatībhyām luṭhitavatībhyaḥ
Genitiveluṭhitavatyāḥ luṭhitavatyoḥ luṭhitavatīnām
Locativeluṭhitavatyām luṭhitavatyoḥ luṭhitavatīṣu

Compound luṭhitavati - luṭhitavatī -

Adverb -luṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria