Declension table of ?luṭhita

Deva

NeuterSingularDualPlural
Nominativeluṭhitam luṭhite luṭhitāni
Vocativeluṭhita luṭhite luṭhitāni
Accusativeluṭhitam luṭhite luṭhitāni
Instrumentalluṭhitena luṭhitābhyām luṭhitaiḥ
Dativeluṭhitāya luṭhitābhyām luṭhitebhyaḥ
Ablativeluṭhitāt luṭhitābhyām luṭhitebhyaḥ
Genitiveluṭhitasya luṭhitayoḥ luṭhitānām
Locativeluṭhite luṭhitayoḥ luṭhiteṣu

Compound luṭhita -

Adverb -luṭhitam -luṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria