Declension table of ?luṭhita

Deva

MasculineSingularDualPlural
Nominativeluṭhitaḥ luṭhitau luṭhitāḥ
Vocativeluṭhita luṭhitau luṭhitāḥ
Accusativeluṭhitam luṭhitau luṭhitān
Instrumentalluṭhitena luṭhitābhyām luṭhitaiḥ luṭhitebhiḥ
Dativeluṭhitāya luṭhitābhyām luṭhitebhyaḥ
Ablativeluṭhitāt luṭhitābhyām luṭhitebhyaḥ
Genitiveluṭhitasya luṭhitayoḥ luṭhitānām
Locativeluṭhite luṭhitayoḥ luṭhiteṣu

Compound luṭhita -

Adverb -luṭhitam -luṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria