Declension table of ?luṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativeluṭhiṣyan luṭhiṣyantau luṭhiṣyantaḥ
Vocativeluṭhiṣyan luṭhiṣyantau luṭhiṣyantaḥ
Accusativeluṭhiṣyantam luṭhiṣyantau luṭhiṣyataḥ
Instrumentalluṭhiṣyatā luṭhiṣyadbhyām luṭhiṣyadbhiḥ
Dativeluṭhiṣyate luṭhiṣyadbhyām luṭhiṣyadbhyaḥ
Ablativeluṭhiṣyataḥ luṭhiṣyadbhyām luṭhiṣyadbhyaḥ
Genitiveluṭhiṣyataḥ luṭhiṣyatoḥ luṭhiṣyatām
Locativeluṭhiṣyati luṭhiṣyatoḥ luṭhiṣyatsu

Compound luṭhiṣyat -

Adverb -luṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria