Declension table of ?luṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeluṭhiṣyamāṇā luṭhiṣyamāṇe luṭhiṣyamāṇāḥ
Vocativeluṭhiṣyamāṇe luṭhiṣyamāṇe luṭhiṣyamāṇāḥ
Accusativeluṭhiṣyamāṇām luṭhiṣyamāṇe luṭhiṣyamāṇāḥ
Instrumentalluṭhiṣyamāṇayā luṭhiṣyamāṇābhyām luṭhiṣyamāṇābhiḥ
Dativeluṭhiṣyamāṇāyai luṭhiṣyamāṇābhyām luṭhiṣyamāṇābhyaḥ
Ablativeluṭhiṣyamāṇāyāḥ luṭhiṣyamāṇābhyām luṭhiṣyamāṇābhyaḥ
Genitiveluṭhiṣyamāṇāyāḥ luṭhiṣyamāṇayoḥ luṭhiṣyamāṇānām
Locativeluṭhiṣyamāṇāyām luṭhiṣyamāṇayoḥ luṭhiṣyamāṇāsu

Adverb -luṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria