Declension table of ?luṭhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeluṭhiṣyamāṇaḥ luṭhiṣyamāṇau luṭhiṣyamāṇāḥ
Vocativeluṭhiṣyamāṇa luṭhiṣyamāṇau luṭhiṣyamāṇāḥ
Accusativeluṭhiṣyamāṇam luṭhiṣyamāṇau luṭhiṣyamāṇān
Instrumentalluṭhiṣyamāṇena luṭhiṣyamāṇābhyām luṭhiṣyamāṇaiḥ luṭhiṣyamāṇebhiḥ
Dativeluṭhiṣyamāṇāya luṭhiṣyamāṇābhyām luṭhiṣyamāṇebhyaḥ
Ablativeluṭhiṣyamāṇāt luṭhiṣyamāṇābhyām luṭhiṣyamāṇebhyaḥ
Genitiveluṭhiṣyamāṇasya luṭhiṣyamāṇayoḥ luṭhiṣyamāṇānām
Locativeluṭhiṣyamāṇe luṭhiṣyamāṇayoḥ luṭhiṣyamāṇeṣu

Compound luṭhiṣyamāṇa -

Adverb -luṭhiṣyamāṇam -luṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria