Declension table of ?luṭhat

Deva

MasculineSingularDualPlural
Nominativeluṭhan luṭhantau luṭhantaḥ
Vocativeluṭhan luṭhantau luṭhantaḥ
Accusativeluṭhantam luṭhantau luṭhataḥ
Instrumentalluṭhatā luṭhadbhyām luṭhadbhiḥ
Dativeluṭhate luṭhadbhyām luṭhadbhyaḥ
Ablativeluṭhataḥ luṭhadbhyām luṭhadbhyaḥ
Genitiveluṭhataḥ luṭhatoḥ luṭhatām
Locativeluṭhati luṭhatoḥ luṭhatsu

Compound luṭhat -

Adverb -luṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria