Declension table of ?luṭṭavatī

Deva

FeminineSingularDualPlural
Nominativeluṭṭavatī luṭṭavatyau luṭṭavatyaḥ
Vocativeluṭṭavati luṭṭavatyau luṭṭavatyaḥ
Accusativeluṭṭavatīm luṭṭavatyau luṭṭavatīḥ
Instrumentalluṭṭavatyā luṭṭavatībhyām luṭṭavatībhiḥ
Dativeluṭṭavatyai luṭṭavatībhyām luṭṭavatībhyaḥ
Ablativeluṭṭavatyāḥ luṭṭavatībhyām luṭṭavatībhyaḥ
Genitiveluṭṭavatyāḥ luṭṭavatyoḥ luṭṭavatīnām
Locativeluṭṭavatyām luṭṭavatyoḥ luṭṭavatīṣu

Compound luṭṭavati - luṭṭavatī -

Adverb -luṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria