Declension table of ?luṭṭavat

Deva

MasculineSingularDualPlural
Nominativeluṭṭavān luṭṭavantau luṭṭavantaḥ
Vocativeluṭṭavan luṭṭavantau luṭṭavantaḥ
Accusativeluṭṭavantam luṭṭavantau luṭṭavataḥ
Instrumentalluṭṭavatā luṭṭavadbhyām luṭṭavadbhiḥ
Dativeluṭṭavate luṭṭavadbhyām luṭṭavadbhyaḥ
Ablativeluṭṭavataḥ luṭṭavadbhyām luṭṭavadbhyaḥ
Genitiveluṭṭavataḥ luṭṭavatoḥ luṭṭavatām
Locativeluṭṭavati luṭṭavatoḥ luṭṭavatsu

Compound luṭṭavat -

Adverb -luṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria