Declension table of ?luṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeluṣyamāṇam luṣyamāṇe luṣyamāṇāni
Vocativeluṣyamāṇa luṣyamāṇe luṣyamāṇāni
Accusativeluṣyamāṇam luṣyamāṇe luṣyamāṇāni
Instrumentalluṣyamāṇena luṣyamāṇābhyām luṣyamāṇaiḥ
Dativeluṣyamāṇāya luṣyamāṇābhyām luṣyamāṇebhyaḥ
Ablativeluṣyamāṇāt luṣyamāṇābhyām luṣyamāṇebhyaḥ
Genitiveluṣyamāṇasya luṣyamāṇayoḥ luṣyamāṇānām
Locativeluṣyamāṇe luṣyamāṇayoḥ luṣyamāṇeṣu

Compound luṣyamāṇa -

Adverb -luṣyamāṇam -luṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria