Declension table of ?luṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeluṣyamāṇaḥ luṣyamāṇau luṣyamāṇāḥ
Vocativeluṣyamāṇa luṣyamāṇau luṣyamāṇāḥ
Accusativeluṣyamāṇam luṣyamāṇau luṣyamāṇān
Instrumentalluṣyamāṇena luṣyamāṇābhyām luṣyamāṇaiḥ luṣyamāṇebhiḥ
Dativeluṣyamāṇāya luṣyamāṇābhyām luṣyamāṇebhyaḥ
Ablativeluṣyamāṇāt luṣyamāṇābhyām luṣyamāṇebhyaḥ
Genitiveluṣyamāṇasya luṣyamāṇayoḥ luṣyamāṇānām
Locativeluṣyamāṇe luṣyamāṇayoḥ luṣyamāṇeṣu

Compound luṣyamāṇa -

Adverb -luṣyamāṇam -luṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria