Declension table of ?luṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeluṣṭavatī luṣṭavatyau luṣṭavatyaḥ
Vocativeluṣṭavati luṣṭavatyau luṣṭavatyaḥ
Accusativeluṣṭavatīm luṣṭavatyau luṣṭavatīḥ
Instrumentalluṣṭavatyā luṣṭavatībhyām luṣṭavatībhiḥ
Dativeluṣṭavatyai luṣṭavatībhyām luṣṭavatībhyaḥ
Ablativeluṣṭavatyāḥ luṣṭavatībhyām luṣṭavatībhyaḥ
Genitiveluṣṭavatyāḥ luṣṭavatyoḥ luṣṭavatīnām
Locativeluṣṭavatyām luṣṭavatyoḥ luṣṭavatīṣu

Compound luṣṭavati - luṣṭavatī -

Adverb -luṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria