Declension table of ?luṣṭavat

Deva

MasculineSingularDualPlural
Nominativeluṣṭavān luṣṭavantau luṣṭavantaḥ
Vocativeluṣṭavan luṣṭavantau luṣṭavantaḥ
Accusativeluṣṭavantam luṣṭavantau luṣṭavataḥ
Instrumentalluṣṭavatā luṣṭavadbhyām luṣṭavadbhiḥ
Dativeluṣṭavate luṣṭavadbhyām luṣṭavadbhyaḥ
Ablativeluṣṭavataḥ luṣṭavadbhyām luṣṭavadbhyaḥ
Genitiveluṣṭavataḥ luṣṭavatoḥ luṣṭavatām
Locativeluṣṭavati luṣṭavatoḥ luṣṭavatsu

Compound luṣṭavat -

Adverb -luṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria