Declension table of ?luṣṭa

Deva

MasculineSingularDualPlural
Nominativeluṣṭaḥ luṣṭau luṣṭāḥ
Vocativeluṣṭa luṣṭau luṣṭāḥ
Accusativeluṣṭam luṣṭau luṣṭān
Instrumentalluṣṭena luṣṭābhyām luṣṭaiḥ luṣṭebhiḥ
Dativeluṣṭāya luṣṭābhyām luṣṭebhyaḥ
Ablativeluṣṭāt luṣṭābhyām luṣṭebhyaḥ
Genitiveluṣṭasya luṣṭayoḥ luṣṭānām
Locativeluṣṭe luṣṭayoḥ luṣṭeṣu

Compound luṣṭa -

Adverb -luṣṭam -luṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria