Declension table of ?luṇṭitavatī

Deva

FeminineSingularDualPlural
Nominativeluṇṭitavatī luṇṭitavatyau luṇṭitavatyaḥ
Vocativeluṇṭitavati luṇṭitavatyau luṇṭitavatyaḥ
Accusativeluṇṭitavatīm luṇṭitavatyau luṇṭitavatīḥ
Instrumentalluṇṭitavatyā luṇṭitavatībhyām luṇṭitavatībhiḥ
Dativeluṇṭitavatyai luṇṭitavatībhyām luṇṭitavatībhyaḥ
Ablativeluṇṭitavatyāḥ luṇṭitavatībhyām luṇṭitavatībhyaḥ
Genitiveluṇṭitavatyāḥ luṇṭitavatyoḥ luṇṭitavatīnām
Locativeluṇṭitavatyām luṇṭitavatyoḥ luṇṭitavatīṣu

Compound luṇṭitavati - luṇṭitavatī -

Adverb -luṇṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria