Declension table of ?luṇṭitavat

Deva

NeuterSingularDualPlural
Nominativeluṇṭitavat luṇṭitavantī luṇṭitavatī luṇṭitavanti
Vocativeluṇṭitavat luṇṭitavantī luṇṭitavatī luṇṭitavanti
Accusativeluṇṭitavat luṇṭitavantī luṇṭitavatī luṇṭitavanti
Instrumentalluṇṭitavatā luṇṭitavadbhyām luṇṭitavadbhiḥ
Dativeluṇṭitavate luṇṭitavadbhyām luṇṭitavadbhyaḥ
Ablativeluṇṭitavataḥ luṇṭitavadbhyām luṇṭitavadbhyaḥ
Genitiveluṇṭitavataḥ luṇṭitavatoḥ luṇṭitavatām
Locativeluṇṭitavati luṇṭitavatoḥ luṇṭitavatsu

Adverb -luṇṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria