Declension table of ?luṇṭitavat

Deva

MasculineSingularDualPlural
Nominativeluṇṭitavān luṇṭitavantau luṇṭitavantaḥ
Vocativeluṇṭitavan luṇṭitavantau luṇṭitavantaḥ
Accusativeluṇṭitavantam luṇṭitavantau luṇṭitavataḥ
Instrumentalluṇṭitavatā luṇṭitavadbhyām luṇṭitavadbhiḥ
Dativeluṇṭitavate luṇṭitavadbhyām luṇṭitavadbhyaḥ
Ablativeluṇṭitavataḥ luṇṭitavadbhyām luṇṭitavadbhyaḥ
Genitiveluṇṭitavataḥ luṇṭitavatoḥ luṇṭitavatām
Locativeluṇṭitavati luṇṭitavatoḥ luṇṭitavatsu

Compound luṇṭitavat -

Adverb -luṇṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria