Declension table of ?luṇṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeluṇṭiṣyat luṇṭiṣyantī luṇṭiṣyatī luṇṭiṣyanti
Vocativeluṇṭiṣyat luṇṭiṣyantī luṇṭiṣyatī luṇṭiṣyanti
Accusativeluṇṭiṣyat luṇṭiṣyantī luṇṭiṣyatī luṇṭiṣyanti
Instrumentalluṇṭiṣyatā luṇṭiṣyadbhyām luṇṭiṣyadbhiḥ
Dativeluṇṭiṣyate luṇṭiṣyadbhyām luṇṭiṣyadbhyaḥ
Ablativeluṇṭiṣyataḥ luṇṭiṣyadbhyām luṇṭiṣyadbhyaḥ
Genitiveluṇṭiṣyataḥ luṇṭiṣyatoḥ luṇṭiṣyatām
Locativeluṇṭiṣyati luṇṭiṣyatoḥ luṇṭiṣyatsu

Adverb -luṇṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria