Declension table of ?luṇṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeluṇṭiṣyamāṇā luṇṭiṣyamāṇe luṇṭiṣyamāṇāḥ
Vocativeluṇṭiṣyamāṇe luṇṭiṣyamāṇe luṇṭiṣyamāṇāḥ
Accusativeluṇṭiṣyamāṇām luṇṭiṣyamāṇe luṇṭiṣyamāṇāḥ
Instrumentalluṇṭiṣyamāṇayā luṇṭiṣyamāṇābhyām luṇṭiṣyamāṇābhiḥ
Dativeluṇṭiṣyamāṇāyai luṇṭiṣyamāṇābhyām luṇṭiṣyamāṇābhyaḥ
Ablativeluṇṭiṣyamāṇāyāḥ luṇṭiṣyamāṇābhyām luṇṭiṣyamāṇābhyaḥ
Genitiveluṇṭiṣyamāṇāyāḥ luṇṭiṣyamāṇayoḥ luṇṭiṣyamāṇānām
Locativeluṇṭiṣyamāṇāyām luṇṭiṣyamāṇayoḥ luṇṭiṣyamāṇāsu

Adverb -luṇṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria