Declension table of ?luṇṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeluṇṭiṣyamāṇam luṇṭiṣyamāṇe luṇṭiṣyamāṇāni
Vocativeluṇṭiṣyamāṇa luṇṭiṣyamāṇe luṇṭiṣyamāṇāni
Accusativeluṇṭiṣyamāṇam luṇṭiṣyamāṇe luṇṭiṣyamāṇāni
Instrumentalluṇṭiṣyamāṇena luṇṭiṣyamāṇābhyām luṇṭiṣyamāṇaiḥ
Dativeluṇṭiṣyamāṇāya luṇṭiṣyamāṇābhyām luṇṭiṣyamāṇebhyaḥ
Ablativeluṇṭiṣyamāṇāt luṇṭiṣyamāṇābhyām luṇṭiṣyamāṇebhyaḥ
Genitiveluṇṭiṣyamāṇasya luṇṭiṣyamāṇayoḥ luṇṭiṣyamāṇānām
Locativeluṇṭiṣyamāṇe luṇṭiṣyamāṇayoḥ luṇṭiṣyamāṇeṣu

Compound luṇṭiṣyamāṇa -

Adverb -luṇṭiṣyamāṇam -luṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria