Declension table of ?luṇṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeluṇṭiṣyamāṇaḥ luṇṭiṣyamāṇau luṇṭiṣyamāṇāḥ
Vocativeluṇṭiṣyamāṇa luṇṭiṣyamāṇau luṇṭiṣyamāṇāḥ
Accusativeluṇṭiṣyamāṇam luṇṭiṣyamāṇau luṇṭiṣyamāṇān
Instrumentalluṇṭiṣyamāṇena luṇṭiṣyamāṇābhyām luṇṭiṣyamāṇaiḥ luṇṭiṣyamāṇebhiḥ
Dativeluṇṭiṣyamāṇāya luṇṭiṣyamāṇābhyām luṇṭiṣyamāṇebhyaḥ
Ablativeluṇṭiṣyamāṇāt luṇṭiṣyamāṇābhyām luṇṭiṣyamāṇebhyaḥ
Genitiveluṇṭiṣyamāṇasya luṇṭiṣyamāṇayoḥ luṇṭiṣyamāṇānām
Locativeluṇṭiṣyamāṇe luṇṭiṣyamāṇayoḥ luṇṭiṣyamāṇeṣu

Compound luṇṭiṣyamāṇa -

Adverb -luṇṭiṣyamāṇam -luṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria