Declension table of ?luṇṭhitavyā

Deva

FeminineSingularDualPlural
Nominativeluṇṭhitavyā luṇṭhitavye luṇṭhitavyāḥ
Vocativeluṇṭhitavye luṇṭhitavye luṇṭhitavyāḥ
Accusativeluṇṭhitavyām luṇṭhitavye luṇṭhitavyāḥ
Instrumentalluṇṭhitavyayā luṇṭhitavyābhyām luṇṭhitavyābhiḥ
Dativeluṇṭhitavyāyai luṇṭhitavyābhyām luṇṭhitavyābhyaḥ
Ablativeluṇṭhitavyāyāḥ luṇṭhitavyābhyām luṇṭhitavyābhyaḥ
Genitiveluṇṭhitavyāyāḥ luṇṭhitavyayoḥ luṇṭhitavyānām
Locativeluṇṭhitavyāyām luṇṭhitavyayoḥ luṇṭhitavyāsu

Adverb -luṇṭhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria