Declension table of ?luṇṭhitavya

Deva

NeuterSingularDualPlural
Nominativeluṇṭhitavyam luṇṭhitavye luṇṭhitavyāni
Vocativeluṇṭhitavya luṇṭhitavye luṇṭhitavyāni
Accusativeluṇṭhitavyam luṇṭhitavye luṇṭhitavyāni
Instrumentalluṇṭhitavyena luṇṭhitavyābhyām luṇṭhitavyaiḥ
Dativeluṇṭhitavyāya luṇṭhitavyābhyām luṇṭhitavyebhyaḥ
Ablativeluṇṭhitavyāt luṇṭhitavyābhyām luṇṭhitavyebhyaḥ
Genitiveluṇṭhitavyasya luṇṭhitavyayoḥ luṇṭhitavyānām
Locativeluṇṭhitavye luṇṭhitavyayoḥ luṇṭhitavyeṣu

Compound luṇṭhitavya -

Adverb -luṇṭhitavyam -luṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria