Declension table of ?luṇṭhitavatī

Deva

FeminineSingularDualPlural
Nominativeluṇṭhitavatī luṇṭhitavatyau luṇṭhitavatyaḥ
Vocativeluṇṭhitavati luṇṭhitavatyau luṇṭhitavatyaḥ
Accusativeluṇṭhitavatīm luṇṭhitavatyau luṇṭhitavatīḥ
Instrumentalluṇṭhitavatyā luṇṭhitavatībhyām luṇṭhitavatībhiḥ
Dativeluṇṭhitavatyai luṇṭhitavatībhyām luṇṭhitavatībhyaḥ
Ablativeluṇṭhitavatyāḥ luṇṭhitavatībhyām luṇṭhitavatībhyaḥ
Genitiveluṇṭhitavatyāḥ luṇṭhitavatyoḥ luṇṭhitavatīnām
Locativeluṇṭhitavatyām luṇṭhitavatyoḥ luṇṭhitavatīṣu

Compound luṇṭhitavati - luṇṭhitavatī -

Adverb -luṇṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria