Declension table of ?luṇṭhitavat

Deva

NeuterSingularDualPlural
Nominativeluṇṭhitavat luṇṭhitavantī luṇṭhitavatī luṇṭhitavanti
Vocativeluṇṭhitavat luṇṭhitavantī luṇṭhitavatī luṇṭhitavanti
Accusativeluṇṭhitavat luṇṭhitavantī luṇṭhitavatī luṇṭhitavanti
Instrumentalluṇṭhitavatā luṇṭhitavadbhyām luṇṭhitavadbhiḥ
Dativeluṇṭhitavate luṇṭhitavadbhyām luṇṭhitavadbhyaḥ
Ablativeluṇṭhitavataḥ luṇṭhitavadbhyām luṇṭhitavadbhyaḥ
Genitiveluṇṭhitavataḥ luṇṭhitavatoḥ luṇṭhitavatām
Locativeluṇṭhitavati luṇṭhitavatoḥ luṇṭhitavatsu

Adverb -luṇṭhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria