Declension table of ?luṇṭhitavat

Deva

MasculineSingularDualPlural
Nominativeluṇṭhitavān luṇṭhitavantau luṇṭhitavantaḥ
Vocativeluṇṭhitavan luṇṭhitavantau luṇṭhitavantaḥ
Accusativeluṇṭhitavantam luṇṭhitavantau luṇṭhitavataḥ
Instrumentalluṇṭhitavatā luṇṭhitavadbhyām luṇṭhitavadbhiḥ
Dativeluṇṭhitavate luṇṭhitavadbhyām luṇṭhitavadbhyaḥ
Ablativeluṇṭhitavataḥ luṇṭhitavadbhyām luṇṭhitavadbhyaḥ
Genitiveluṇṭhitavataḥ luṇṭhitavatoḥ luṇṭhitavatām
Locativeluṇṭhitavati luṇṭhitavatoḥ luṇṭhitavatsu

Compound luṇṭhitavat -

Adverb -luṇṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria